शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः |
अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी |

तस्यां कटंभरा राजबला भद्रबलेत्यपि |
जनी जतूका रजनी जतुकृच्चक्रवर्तिनी |

संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि |
कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः |


सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः |
कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ |

इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे |
चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी |

अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला |
कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका |

वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका |
सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता |

गोलोमी शतवीर्या च गण्डाली शकुलाक्षका |
कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् |

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा |
वंशे त्वक्सारकर्मारत्वाचिसारतृणध्वजाः |

शतपर्वा यवफलो वेणुमस्करतेजनाः |
वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः |

ग्रन्थिर्ना पर्वपरुशी गुन्द्रस्तेजनकः शरः |
नडस्तु धमनः पोटकलोऽथो काशमस्त्रियाम् |

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः |
रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः |

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् |
अभयं नलदं सेव्यममृणालं जलाशयम् |

लामज्जकं लघुलयमवदाहेष्टकापथे |
नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि |

अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्  |
पौरसौगन्धिकध्यामदेवेजग्धकरौहिषम् |

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे |
शष्पं बालतृणम् घासो यवसं तृणमर्जुनम् |

तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः |
तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली |

घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु |
फलमुद्वेगमेते च हिन्तालसहितास्त्रयः |
खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः | इति वनौषधिवर्गः|

Hits: 240
X

Right Click

No right click