पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्| अथ पुरवर्गः

स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्|
तच्छाखानगरं वेशो वेश्याजनसमाश्रयः|

आपणस्तु निषद्यायां विपणिः पण्यवीथिका|
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्|

प्राकारो वरणः सालः प्राचीनं प्रातन्तो वृतिः|
भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्|

गृहं गेहोदवसितं वेश्म सद्म निकेतनम्|
निशान्तं पस्त्यसदनं भवनागारमन्दिरम्|

गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः|
वासः कुटी द्वयोः शाला सभा संजवनं त्विदम्|

चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्|
चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा|

आवेशनं शिल्पिशाला प्रपा पानीयशालिका|
मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्|

गर्भागारं वासगृहमरिष्टं सूतिकागृहम्|
कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्|

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः|
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्|

सौधोऽस्त्री राजसदनमुपकार्योपकारिका|
स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च|

विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्|
स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्|

शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्|
प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके|

गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे|
अधस्ताद्दारुणि शिला नासा दारुपरि स्थितम्|

प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम्|
वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः|

गोपानसी तु वलभी छादने वक्रदारुणि|
कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्|


स्त्री द्वार्द्वारं प्रतीहारः स्याद्धितर्दिस्तु वेदिका|
तोरणोऽस्त्री बहिर्द्वारम् पुरद्वारं तु गोपुरम्|

कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु|
कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना|

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी|
संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा|

क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम्|
समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम्|

ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे|
घोष आभीरपल्ली स्यात्पक्कणः शबरालयः| %इति पुरवर्गः

Hits: 156
X

Right Click

No right click