भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिता|
धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः|

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा|
गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही|

Eण्()विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा|
भूतधात्री रत्नगर्भा जगती सागराम्बरा|

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका|
उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका|

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली|
समानौ मरुधन्वानौ द्वे खिलाप्रहते समे|

त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्|
लोकोऽयं भारतं वर्षम् शरावत्यास्तु योऽवधेः|

देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः|
प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः|

आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः|
नीवृज्जनपदो देशविषयौ तूऽपवर्तनम्|

त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि|
कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे|

शाद्वलः शादहरिते सजम्बाले तु पङ्किलः|
जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः|

स्त्री शर्करा शर्करिलः शार्करः शर्करावति|
देश एवादिमावेववमुन्नेयाः सिकतावति|

देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः|
स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्|

सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्|
गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम्|

पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्|
वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम्|

अयनम् वर्त्म मार्गाध्वपन्थानः पदवी सृतिः|
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च|

अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि|
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः|


अपन्थास्त्वपथं तुल्ये शृण्गाटकचतुष्पथे|
प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम्|

गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम्|
घण्टापथः संसरणं तत्पुरस्योपनिष्करम्|

द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी|
दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः| %इति भूमिवर्गः

Hits: 225
X

Right Click

No right click