Fish storage (2), Fishing (2), Fish (8), Specific (flat) fish (2) |
मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्|
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः|
विसारः शकुली चाथ गडकः शकुलार्भकः|

Porpoise (2), Specific small fish (2), Type of carp (2), Type of white fish (2) |
सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ|
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः|

Tiny fish (1), List of specific seven fishes, Aquatic creatures (2) |
क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः|
रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः|
तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः|

List of four aquatic creatures, Crab (2), Turtle or tortoise (3) |
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः|
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ|

Shark (2), Crocodile (2), Worm (3), Crocodile in Ganges (2) |
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता|
गण्डूपदः किञ्चुलको निहाका गोधिका समे|

Leech (3), Pearl oyster (2), Conch (2) |
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः|
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ|

Small shell (2), Bivalve shell (2), Frog (6) |
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः|
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः|

Hits: 183
X

Right Click

No right click