Sea or ocean (15), Specific oceans (two listed) |
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः| %अथ वारिवर्गः
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः|
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः|
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे|

Water (27), watery (2) |
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं|
पयः कीलालममृतं जीवनं भुवनं वनम्|
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्|
अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरम्|
मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्|

Wave (4), Big wave (2), Whirlpool (1), Droplet (4) |
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु|
महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः|
पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्|

Circular motion in a water drain (4), Bank or shore (5) |
चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः|
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु|

Two banks listed, The channel or bed of a river (1) |
पारावारे परार्वाची तीरे पात्रं तदन्तरम्|

Island (2), Islet in the river bank (1), Sandy beach (2) |
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्|
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्|

Mud or clay (5), Overflow (2), Ditches (for water) made in dry beds (2) |
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ|
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः|

Navigable (1), Boat (3), Raft or small boat (3), Stream of water (1) |
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः|
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः|

Toll (for crossing river) (2), Wooden water carrier (1), Merchants on waterways (2), Helmsman (2) |
आतरस्तरपण्यं स्याद् द्रोणी काष्टाम्बुवाहिनी|
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः|

Steersman or rower (2), Mast (2), Oar (2), Rudder (2) |
नियामकाः पोतवाहाः कूपको गुणवृक्षकः|
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः|

Scraper or shovel (2), Bucket (2), Half of a boat (1), Alit (1) |
अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम्|
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु|

Clear or transparent (2), Turbid (3), Deep (3), Shallow (1) |
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः|
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये|

Bottomless or very deep (2), Fisherman (3), (Fishing) net (2), (Hemp) rope (2) |
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ|
आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्|

Hits: 213
X

Right Click

No right click