Hell (4), Six specific hells listed, (Hell-bound) souls (1), River in hell (1), Misery (in hell) (1) |
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्| % अथ नरकवर्गः
तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः|
संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः|
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्।र्तिः|

Condemnation (to hell) (2), Agony (3) |
विष्टिराजूः कारणा तु यातना तीव्रवेदना|

Pain or suffering of various types (9) |
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्|
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्| इति नरकवर्गः

Hits: 173
X

Right Click

No right click