Nether world (5), Hole or empty space (11) |
The word सुषिरं has a variant शुषिरं. Similar for सुषिः also |
अधोभुवनपातालं बलिसद्म रसातलम्| %अथ पातालभोगिवर्गः
नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्|
छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः|

Hole in the ground (2), Darkness (5), Complete darkness (1), Partial darkness (1) |
गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु|
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः|
ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः |

Universal darkness (1), Snake (2), King of snakes (2), A type of snake (2), Python or large snake (3) |
विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे|
शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे|
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ|

Water snake (2), A type of nonpoisonous snake (2), A variegated snake (2), Shedded snake (2) |
अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ|
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः|

Snake or serpent (33) |
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः|
आशीविषो विषधरश्चक्री व्यालः सरीसृपः|
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी|
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः|
उरगः पन्नगो भोगी जिह्मगः पवनाशनः|
लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा|
कुम्भीनसः फणधरो हरिर्भोगधरस्तथा|

Body of a snake (1), Fang (2), Pertaining to a snake (1), Hood of a snake(2) |
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका|
त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः|

Snake's venom (3), List of nine specific venoms |
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्|
पुंसि क्लीबे च काकोलकालकूटहलाहलाः|
सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः|
दारदो वत्सनाभश्च विषभेदा अमी नव|

Poison expert (2), Snake catcher (2) |
विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः| इति पातालभोगिवर्गः

Hits: 181
X

Right Click

No right click