Mental sentiment or attitude (1), Expression of it (1) |
विकारो मानसो भावोऽनुभावो भावबोधकः|

Pride (5), Arrogance (6), Disrespect (9) |
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः|
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः|
अनादरः परिभवः परीभावस्तिरस्क्रिया|
रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्|

Modesty or shame (5), Bashfulness (1) |
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः|

Patience, tolerance (2), Greed (for other's property) (1) |
क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा|

Jealousy or envy (2), Nitpicking (1), Enmity (3), Grief (3) |
अक्षान्तिरीर्ष्याऽसूया तु दोषाऽऽरोपो गुणेष्वपि|
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्|

Hits: 204
X

Right Click

No right click