Dancing speeds low, medium, high, Beating time(1), Musical pause or rest (1)|
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्|
तालः कालक्रियामानं लयः साम्यममथाऽस्त्रियाम्|

Dance (6), The musical arts (dance, song, instrument) (1) |
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने|
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्|

Female impersonator dancer in drama (3), Courtesan (1) |
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः|
स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाञ्जुका|

Husband of sister (1), Learned man (1), Father (1), Prince (2)|
भगिनीपतिरावुत्तो भावो विद्वानथाऽऽवुकः|
जनको युवराजस्तु कुमारो भर्तृदारकः|

King (2), Princess (1), Queen (1), Other wives of a king (1) |
राजा भट्टारको देवस्तत्सुता भर्तृदारिका|
देवी कृताभिषेकायामितरासु तु भट्टिनी|
Interjection for a forbidden act (1), King's brother-in-law (1) |
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः|
Mother (1), Young lass (2), Venerable man (1), Catastrophe or end of drama (2) |
अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः|
अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे|

Hits: 175
X

Right Click

No right click