The seven notes. These are respectively natural sounds of: |
Elephants, Cows, Goats, Peacocks, Curlews (krauncha), Horses, Cuckoos |
In usual notation, these are: BDECFAG |
Minute tone (1), Pleasing soft tone (1), Medium pitch (1), High pitch (1) |
निषादर्षभगान्धारषड्जमध्यमधैवताः| अथ नाट्यवर्गः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः |
काकली तु कले सूक्ष्मे ध्वनी तु मधुराऽस्फुटे|
कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु|

In the stomach form 22 low tones (Shruti). They become medium or high pitched if made in throat or head.|
नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः|
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते |

Harmony (1), Lute (veena) (3), Seven stringed lute (1) |
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी|
त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी|

String instrument (1), Drum instrument (1), Wind instrument (1), Bell or gong (1) |
ततं वीणाऽऽदिकं वाद्यमानद्धं मुरजाऽऽदिकम्|
वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं घनम् |

Any of these four instruments (2), Twofaced drum (2), Its three types |
चतुर्विधमिदं वाद्यं वादित्राऽऽतोद्यनामकम्|
मृदङ्गा मुरजा भेदास्त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः|

Large drum (2), Kettle drum (2), Large kettle drum (2), Bow (for playing
string instrument) (1) |
स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्|
आनकः पटहोऽस्त्री स्यात् कोणो वीणाऽऽदि वादनम्|

Parts of the lute: Neck (1), The bowl (2) |
वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः|

The body (1), String attachment (1) |
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्|

Six names of other special drums, (Female) dancer (2) |
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः|
मर्दलः पणवोऽन्ये च नर्तकीलासिके समे|

Hits: 200
X

Right Click

No right click