Following adjectives of speech take appropriate genders |
Inauspicious (1), Auspicious (1), Very sweet (1), Proper or coherent (2) |
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका|
अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्|

Harsh (2), Obscene or crude (2), Pleasing and true (1), Contradictory (2)|
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये|
सत्येऽथ संकुलक्लिष्टे परस्परपराहते|

Slurred (1), Fast (1), Sputtered (1), Meaningless (1) |
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्|
जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्|

Inappropriate (2), Oxymoron (1), Sarcastic (2), Loving (1) |
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्|
सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम्|

Plain, pleasant, clear (5), Unclear or garbled (2), False (1) |
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्|
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः|

True (4)|
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति|

Sound (17), (Sound of) clothes or leaves (1) |
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः|
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः|
आरवाऽऽरावसंरावविरावा अथ मर्मरः|

(Sound of) ornaments (1), (sound of) string instruments (5), Same but louder (2) |
स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्|
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि|
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः|

Uproar (2), Uproar by birds (1), Echo (2), Singing (2) |
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्|
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे|  इति शब्दादि वर्गः ॥

Hits: 196
X

Right Click

No right click