Trembling (of speech in stress) (1), Censure, blame or contempt (10) |
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः|
अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्।|

उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे|
Harsh speech (2), Reproach (1), Admonition or gossip (1) |
पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः|
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्|

Accusation (of adultery) (1), Conversation (2), Rambling (speech) (1) |
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति|
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः|

repetitious speech (2), Lamentation (2) |
अनुलापो मुहुर्भाषा विलापः परिदेवनम्|

Quarrel (2), Familiar or confidential conversation (1) |
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः|

Good speech (2), Denial or excuse (2), Objection (3), Cursing (3) |
सुप्रलापः सुवचनमपलापस्तु निह्नवः|
चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा|

Sweet-talk (3), Message (2) |
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्|
संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे|

Hits: 165
X

Right Click

No right click