Social code (Dharma) (1), Compendium (2)
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः|

Poetic challenge line for completion (1), Rumor (2) |
समस्या तु समासार्था किंवदन्ती जनश्रुतिः|

News (4), Name (6), Call or summons (3), Collective call (1) 
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाऽह्वयः|
आख्याह्वे अभिधानं च नामधेयं च नाम च|
हूतिराकारणाऽऽह्वानं संहूतिर्बहुभिः कृता|

Dispute or debate (2), Preface or introduction (2) |
विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्|

Illustration or example (2), Oath (2), Question (3), Answer (2) |
उपोद्धात उदाहारः शपनं शपथः पुमान्|
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे|

Groundless demand (2), False accusation (2), Rapture or roar (1)|
मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्|
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः|

Fame (3), Praise (4), Repetition (1), Shouting (2) |
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः|
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा|

Hits: 177
X

Right Click

No right click