Talk or speech or language (13) |
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती| %अथ शब्दादिवर्गः ।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः|

Corrupted (or changed) speech (2), word (1), Sentence (1) |
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः|
तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता|

Vedas (scriptures) (4), Prescribed way of life (dharme) (1) |
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः|

Three vedas (listed) (1), Subsidiary vedas (vedanga) (1), Om (2) |
स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी|
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ|

History (2), Vedic accents (1), Logic (1), Ethics (1) |
इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः|
आन्वीक्षिकी दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः|

Tale (1), Epic story (1), Story (2), Riddle (2) |
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्|
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका|

Hits: 170
X

Right Click

No right click