Spiritual knowledge (1), Worldly or profane knowledge (1) |
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः|

Salvation or liberation (8), Spiritual ignorance (4) |
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्|
मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम्|

(Listed) five sense objects (3), Sense organs (3), Intellectual organ (1)|
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी|
गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्|
कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्|

Astringent (2), Sweet (1), Salty (1) |
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः|

Pungent (hot) (1), Sour (1), Tastes (all six) (1) |
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु|

Aroma (1), Extremely pleasant smell (1), Permeating smell (2) |
विमर्दोत्थे परिमलो गन्धे जनमनोहरे|
आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्|
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः|

Aromatics (4), Breath-freshner (2), Foul smelling (2), Rotten (1) |
इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः|
पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्|

Hits: 182
X

Right Click

No right click