Comprehension, intellect (14)|
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः| % अथ धीवर्गः ।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः|

Retentive intellect (1), Volition (1), Attention (3) |
धीर्धारणावती मेधा संकल्पः कर्म मानसम्|
अवधानं समाधानं प्रणिधानम् तथैव च|

Awareness (2), Reflection (3), Reasoning (3), Doubt (4) |
चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा|
विमर्शो भावना चैव वासना च निगद्यते|
अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः|
संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ|

Heresy or atheism (2), Malice (2), Conclusion or theorem (2), Delusion (3)|
मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्|
समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः|
Agreement (10) |
संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः|
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः|

धीवर्गः। Hits: 192
X

Right Click

No right click