Constellation names determine names for Full moon days and their months |
नक्षत्रांच्या नावावरुन पौर्णिमा व महिन्याचे नाव
For example, Pushya constellation names Paushi full moon night and Pausha month. |
उदाहरणार्थ पुष्य नक्षत्रावरून पौषी पौर्णिमा वा पौष महिना
पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा|
नाम्ना स पौषो माघाऽऽद्याश्चैवमेकादशाऽपरे|


Margashirsha (9 th month) (4), Pausha (10 th) (3) |
मार्गशीर्ष ९ वा महिना, पौष १० वा महिना
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः|
पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने|

Magha (11 th) (2) Falguna (12 th) (3), Chaitra (1 st ) (3) |
माघ ११ वा -२, फाल्गुन १२ वा -३, चैत्र पहिला -३,
स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः|

Vaishakh (2 nd ) (3), Jyeshtha (3 rd ) (2) |
वैशख दुसरा - ३, ज्येष्ठ तिसरा -२
वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्|

Ashadha (4 th) (2), Shravana (5 th) (3) |
आषाढ चौथा - २, श्रावण पाचवा -३
आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः|

Bhadrapada (6 th) (4), Ashvin (7 th) (3) |
भाद्रपद सहावा -४, अश्विन सातवा - ३
स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः|
स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तुकार्तिके|

Kartika (8 th) (4), Fall (Months 9-10), Winter (Months 11-12) |
कार्तिक आठवा -४, शरद नववा व दहावा, हिवाळा अकरा वा बारावा
बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्|

Spring (Months 1-2) (3), Summer (Months 3-4) (7) |
वसंत (महिना १ व २)-३,उन्हाळा (महिना ३ व ४) - ७
वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः|
निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः|

Monsoon (Months 5-6) (2), Autumn (Months 7-8) |
पावसाळा (महिना ५ व ६),
स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्|

Season, Year (6) |
ऋतु, वर्ष -६
षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्|
संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः|

Hits: 257
X

Right Click

No right click