सूर्याचे तीन सेवक, सूरयपुत्र - ५, सूर्यमंडल-४ 

माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः|
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः|
परिवेषस्तुपरिधिरुपसूर्यकमण्डले|

किरण - ११, प्रकाश वा उजेड -११, सूर्यप्रकाश - ३
किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः|
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्|
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः|
रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः|

कोमट - ४, अति उष्ण - ४,मृगजळ -२
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति|
तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका| इति दिग्वर्गः ॥

Hits: 214
X

Right Click

No right click