दिशा  

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः| अथ दिग्वर्गः ।
प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः|
उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे|

अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्|
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु|

आठ दिशांचे देव
इन्द्रो वह्निः पितृपतिर्नैऋर्तो वरुणो मरुत्|
कुबेर ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात्|

आठ दिशांचे ग्रह
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः|
बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः|

आठ दिशांचे हत्ती
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः|
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः|

आठ दिशांच्या हत्ती पत्नी
करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्|
ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती|

दोन दिशांमधील भाग २, आतली जागा २, क्षितिज-२
क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्|
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्|

Hits: 209
X

Right Click

No right click