कुबेर - १७

कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः|
मनुष्यधर्मा धनदो राजराजो धनाधिपः|
किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः|
यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः|

कुबेराची बाग, पुत्र,निवास, गाव,सेवक - ४
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः|
कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्|
स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः|

खजिना -२,, नऊ रत्नभांडार
निधिर्नाशेवधिर्भेदाः पद्मशङ्खाऽऽदयो निधेः| इति स्वर्गवर्गः ॥
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ |
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव |

Hits: 233
X

Right Click

No right click