अग्नि -३, ज्वाला-५, ज्वलन -२ 

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्|
त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ|

उल्का, राख -५, जंगलातली आग -३
उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी|
क्षारो रक्षा च दावस्तु दवो वनहुताशनः|

यम- १४
धर्मराजः पितृपतिः समवर्ती परेतराट्|
कृतान्तो यमुनाभ्राता शमनो यमराड् यमः|
कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः|
राक्षसः कोणपः क्रव्यात् क्र्व्यादोऽस्रप आशरः|

राक्षस,निशाचर -१५
रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः|
यातुधानः पुण्यजनो नै{ऋ^^र्तो यातुरक्षसी|

Hits: 158
X

Right Click

No right click