कामदेव
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः|
कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः|
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः|
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः|

कामदेवाचे पुष्पबाण
अरविन्दमशोकं च चूतं च नवमल्लिका|
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः|

कामदेवाचे बाण
उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा|
संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः|

कामदेव पुत्र ४
ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः|

लक्ष्मी
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया|
इन्दिरा लोकमाता मा क्षीरोदतनया रमा|
भार्गवी लोकजननी क्षीरसागरकन्यका|

Hits: 186
X

Right Click

No right click