स्वर्ग - ९
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः| % अथ स्वर्गवर्गः ।
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्|

देव - २६
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः|
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः|
आदितेया दिविषदो लेखा अदितिनन्दनाः|
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः|
बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः|
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्|

देवांचे काही अवतार
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः|
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः|

देवस्वरुप अवतार
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः|
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः|

राक्षस वा दानव -१०
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः|
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः|

जैन व बुद्ध
सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः|
समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः|
षडभिज्ञो दशबलोऽद्वयवादी विनायकः|
मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः|

गौतम बुद्ध ७
स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः|
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः|

Hits: 229
X

Right Click

No right click