यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः | % मङ्गलाचरणम् ॥
सेव्यतामक्षयो धीराः स श्रिये चामृताय च |

प्रस्तावना।
समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः|चिकीर्षतप्रतिज्ञा ।
संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्|परिभाषा।

प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् | परिभाषा ।

स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् |
भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः |
कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते|
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति|
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्|

Hits: 269
X

Right Click

No right click