संगूढः स्यात् संकलितोऽवगीतः ख्यातगर्हणः|
विविधः स्याद् बहुविधो नानारूपः पृथग्विधः|

अवरीणो धिक्कृतश् चाप्यवध्वस्तोऽवचूर्णितः|
अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे|

बद्धे संदानितं मूतमुद्दितं संदितं सितम्|
निष्पक्वे क्वथितं पाके क्षीराऽऽज्य हविषां शृतम्|

निर्वाणो मुनिवह्न्याऽऽदौ निर्वातस् तु गतेऽनिले|
पक्वम् परिणते गूनं हन्ने मीढं तु मूत्रिते|

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते|
दान्तस् तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः|

ज्ञप्तस् तु ग़्यपिते छन्नश् छादिते पूजितेऽञ्चितः|
पूर्णस् तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः|

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते|
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते|

निष्प्रभे विगताऽरोकौ विलीने विद्रुतद्रुतौ|
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ|

ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते|
स्यादर्हिते नमस्यितनमसितमपचायिताऽर्चिताऽपचितम्|

Hits: 253
X

Right Click

No right click