अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः|
वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः|

स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः|
संशप्तकास्तु समयात् संग्रामादनिवर्तिनः|

रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः|
चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भ्।र्शमाकुले|

पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम।
सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा|

अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् |
आहोपुरुषिका दर्पाद्या स्यात्संभावनाऽऽत्मनि|

अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः|
द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च| 

शक्तिः पराक्रम्ः प्राणो विक्रमस्त्वतिशक्तिता|
वीरपाणं तु यत्पानं व्।र्त्ते भाविनि वा रणे|

युद्धमायोधनं जन्यं प्रघनं प्रविदारणम।
म्।र्धमास्कन्दनं संख्यं समीकं सांपरायिकम।

अस्त्रियां समराऽनीकरणाः कलहविग्रहौ | 
संप्रहाराऽभिसंपात कलिसंस्फोट संयुगाः |

अभ्यामर्द समाघआत संग्रामाऽभ्यागमाऽऽहवाः |
समुदायः स्त्रियः संयत्समित्याऽऽजिसमिद्युधः |

Hits: 187
X

Right Click

No right click