स्वर्णैः प्रालम्बिकाऽथोरःसूत्रिका मौक्तिकैः क्।र्ता|
हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका|

हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः|
अर्धहारो माणवक एकावल्येकयष्टिका|

सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः|
आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम।

केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका|
साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम।

स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा|
क्लीबे सारसनं चाथ पुंस्कट्यां श्।र्ङ्खलं त्रिषु|

पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम।
हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका|

त्वक्फलक्।र्मिरोमाणि वस्त्रयोनिर्दश त्रिषु|
वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत।

कौशेयं क्।र्मिकोशोत्थं राङ्कवं म्।र्गरोमजम।
अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे|

तस्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम।
पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम।

क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्राव्।र्तं त्रिषु|
स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः|

दैर्घ्यमायाम आरोहः परिणाहो विशालता|
पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ|

वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम।
सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः|

निचोलः प्रच्छदपटः समौ रल्लककम्बलौ|
अन्तरीयोपसंव्यानपरिधानान्यधोंशुके|

Hits: 218
X

Right Click

No right click