कस्मिंश्चित् सरोवरे भारुंड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म। तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलम् अमृत-कल्पं तरंग-क्षिप्तं संप्राप्तम्। सोऽपि भक्षयन्न् इदम् आह-अहो! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि। परम् अपूर्वो ऽस्यास्वादः। तत् किं पारिजात-हरिचंदन-तरु-संभवम्? किं वा, किञ्चिद् अमृत-मय-फलम् इदम् अव्यक्तेनापि विधिनाऽपातितम्।

एवं तस्य ब्रुवतो द्वितीय-मुखेनाऽभिहितम्-भो, यद्य् एवं तन् ममापि स्तोकं प्रयच्छ, येनाऽहम् अपि जिह्वा-सौख्यम् अनुभवामि।

ततो विहस्य प्रथम-वक्त्रेणाभिहितम्-आवयोस् तावद् एकम् उदरम्। एका तृप्तिश् च भवति। ततः किं पृथग् भक्षितेन? वरम् अनेन शेषेण प्रिया तोष्यते।

एवम् अभिधाय तेन शेषं भारुंड्याः प्रदत्तम्। सापि तद् आस्वाद्य प्रहृष्टतमालिंगन-चुंबन-संभावनाद्य्-अनेक-चाटु-परा च बभूव। द्वितीयं मुखं तद्-दिनाद् एव प्रभृति सोद्वेगं स-विषादं च तिष्ठति।

अथान्येद्युर् द्वितीय-मुखेन विष-फलं प्राप्तम्। तद् दृष्ट्वाऽपरम् आह-भो निस्त्रिंश! पुरुषाधम! निरपेक्ष! मया विष-फलम् आसादितम्। तत् तवापमानाद् भक्षयामि।

अपरेणाभिहितम्-मूर्ख! मा मैवं कुरु। एवं कृते द्वयोर् अपि विनाशो भविष्यति। अथैवं वदता तेनापमानेन तत् फलं भक्षितम्। किं बहुना, द्वाव् अपि विनष्टौ।

Ref: https://sa.wikisource.org/s/12w

Hits: 439
X

Right Click

No right click