नारायण पण्डित - गणितकौमुदी -
भद्रगणितम् - ६ ।

प्रथमयमलाङ्कयुगलम् १।२।३।४
द्वितीयम् ५।६।७।८
तृतीयम् ९।१०।११।१२
चतुर्थम् १३,१४,१५,१६।

प्रथमकोणलग्नै: परथमयमलयुगाङ्कै:र्जाताश्चतुर्विमशतिभेदा:, तेषां दर्शनम् ।
एवमन्यैर्यमलयुगाङ्कै: पृथक् पृथक् चतुर्विंशतिभेदा भवन्ति ।
---------------------------------
।१--८।१-६-।१---।१-८-।१८--।१--८।
।-७२-।-७-४।८-६-।५-२७।--२७।-७२-।
।६--३।-२-५।-२३५।६३--।४५--।४--५।
।-४५-।८-२-।-७-४।--५४।--३६।-६३-।
----------------------------
।१--८।-७--।१७४-।१८--।१-७-।१८--।
।-६३।-२-८।८-५-।--३६।८-२-।--३६।
।७--२।३-५-।-३-२।७२--।-५-३।४५--।
।-४५-।६-४-।-६-७।--५४।-४-६।--२७।
----------------------------
।१--८।१-६-।१---।१-८-।१८--।१--८।
।-४५-।-४-६।-४-७।-४५-।-६-४।--५४।
।७--२।-५-३।-५-२।६--३।-३-५।६३--।
।-६३-।८-२-।८-३-।-७२-।८-२-।--७२।
----------------------------
एवं चतुर्भद्रस्य चतुर्भिर्यमलैश्चतुरशीत्यधिकशतत्रयभेदा भवन्ति।

अपि चोदाहरणम् ।
चत्वारिंशत् फलं यत्र
चतुर्भद्रे वदाशु मे ।
तदादिं प्रचयं विद्वॅं-श्र्चतु:षष्टि: फलं च वा ।।५।।

Hits: 396
X

Right Click

No right click