नारायण पण्डित - गणितकौमुदी 
अङ्क-पाशम् -४

 चैव वैश्लेषी
सार्पिणी च, वद द्रुतम् ।।१।।

स्थानकेषु चतुर्षवत्र
लघ्वङ्कावुत्क्रमासमौ।
पंक्तिर्जलौकिकानाम्नी
 वेत्सि चेदङ्कपाशकम् ।।२।।

न्यास: अत्र स्थानानि ४ ।
एकाद्येकोत्तरा जाता चयपंक्ति: १।२।३।४
अत्र चतु:स्थानगता एकाङ्का जाता व्यन्तरा नाम पंक्ति: १।१।१।१
अथ चतु:स्थानगता: पृथगेकाङ्का जाता वैश्लेषिणि पंक्ति: १।१।१।१
इयमपि स्थानैकाधिका जाता सार्पिणी पंक्ति: १।१।१।१।१
लब्धाङ्कान् समान् क्रमादित्यालापे कृते योगं कृत्वा जाता जलौकिकाभिधा पंक्ति: १।१।२।१

सामासिकपङ्क्तौ सूत्रम् ।
एकाङ्कौ विन्यस्य प्रथमं
तत्संयुतिं पुरो विलिखेत् ।
उत्क्रमतोऽन्तिमतुल्य-
स्थानाङ्कयुतिं पुरो विलिखेत् ।। १३।।

Hits: 391
X

Right Click

No right click