नारायण पण्डित - गणितकौमुदी -
भद्रगणितम् - ४ ।-
समगर्भे षोडशगृह-
भद्रे प्रोक्तो विधिश्र्चायम् ।।११।।

तिर्यक्कोष्ठगताना-
मूर्ध्वस्थानां च कर्णगानां च ।
अङ्कानां संयोग:
पृथग् मिथो जायते तुल्य: ।।१२।।
इह समगर्भाणाम-
प्यन्येषामुद्भवश्र्चतुर्भद्रात् ।
समगर्भाणामप्यन्येषाम
रूपादिरूपोत्तरितै: सखे चतु-
र्भद्रं वदाङ्कै: कलितं कथं भवेत् ।

Hits: 242
X

Right Click

No right click