चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः । । २०.१ । ।
ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्याथ् । । २०.२ । ।
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः । । २०.३ । ।
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेथ् । । २०.४ । ।
अवशिष्टं षोडशीभिः प्राच्छादयेथ् । । २०.५क । ।
अन्त्या बाह्यविशेषा अन्यत्र शिरसः । । २०.५ख । ।
अपरस्मिन्प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्याथ् । । २०.६क । ।
तेऽपरेण द्वे विशये अभ्यन्तरविशेषे । । २०.६ख । ।
द्वाभ्यां अर्धेष्टकाभ्यां यथायोगं पर्युपदध्याथ् । । २०.७क । ।
बाह्यविशेषाभ्यां परिगृह्णीयाथ् । । २०.७ख । ।
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्याथ् । । २०.८ । ।
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः । । २०.९क । ।
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेथ् । । २०.९ख । ।
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः । । २०.१० । ।
अवशिष्टं षोडशीभिः प्रच्छादयेथ् । । २०.११क । ।
अन्त्या बाह्यविशेषा अन्यत्र पुच्छाथ् । । २०.११ख । ।
यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेथ् । । २०.१२ । ।
अणूकाः पञ्चदशभागीयानां स्थाने । । २०.१३ । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । २०.१४ । ।

Ref: https://sa.wikisource.org/s/809

Hits: 376
X

Right Click

No right click