चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य । । ११.१ । ।
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते । । ११.२ । ।
चतुर्भागीयमणूकं । पञ्चमभागीयारत्निः । तथोर्वस्थि । । ११.३क । ।
पादेष्टका पादमात्री । । ११.३ख । ।
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् । । ११.४ । ।
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः । । ११.५क । ।
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च । । ११.५ख । ।
सन्ध्यन्तराले पञ्चभागीयाः सपादाः । । ११.६ । ।
पुच्छे प्रादेशमुपधाय सर्वं अग्निं चतुर्भागीयाभिः प्रच्छादयेथ् । । ११.७ । ।
पादेष्टकाभिः संख्यां पूरयेथ् । । ११.८ । ।
अपरस्मिन्प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः । । ११.९क । ।
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्याथ् । । ११.९ख । ।
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् । । ११.१० । ।
पादेष्टकाक्षिः सङ्ख्यां पूरयेथ् । । ११.११क । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । ११.११ख । ।

Ref: https://sa.wikisource.org/s/809

 

Hits: 194
X

Right Click

No right click