समचतुरश्रं दीर्घचतुरश्रं चुकीर्षना यावच्चिकीर्षेत्तावतीं पार्श्वमानीं कृत्वा यदधिकं स्याद्यथायोगं उपदध्याथ् । । ३.१ । ।
चतुरश्रं मण्डलं चिकीर्षन्मध्यात्कोट्यां निपातयेथ् । । ३.२क । ।
पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेथ् । । ३.२ख । ।
सा नित्या मण्डलं । । ३.२ग । ।
यावद्धीयते तावदागन्तु । । ३.२घ । ।
मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भं पञ्चदश भागान्कृत्वा द्वावुद्धरेत् । त्रयोदशावशिष्यन्ते । सा नित्या चतुरश्रं । । ३.३ । ।
प्रमाणेन प्रमाणं विधीयते । । ३.४ । ।
चतुरश्रं आदेशादन्यथ् । । ३.५ । ।
द्वाभ्यां चत्वारि । । ३.६क । ।
त्रिभिर्नव । । ३.६ख । ।
यावत्प्रमाणा रज्जुस्तावतस्तावतो वर्गान्करोति । । ३.८क । ।
अर्धतृतीयपुरुषा षट्सपादान् । । ३.८ख । ।
अथात्यन्त प्रदेशः । । ३.९क । ।
यावता यावताधिकेन परिलिखति तत्पार्श्वयोरुपदधाति । यच्च तेन चतुरश्रं क्रियते तत्कोट्यां । । ३.९ख । ।
अर्धप्रमाणेन पादप्रमाणं विधीयते । । ३.१०क । ।
अर्धस्य द्विप्रमाणायाः पादपूरणत्वाथ् । । ३.१०ख । ।
तृतीयेन नवमी कला । । ३.१०ग । ।

Ref: https://sa.wikisource.org/s/809

Hits: 200
X

Right Click

No right click