अज्ञात्वा शुल्बसद्भावं यज्ञे सौत्रामणीसुते
वेदिं ये कर्तुमिच्छन्ति गिरिं भिन्दन्ति ते नखै: --३१

दण्डरज्ज्वर्धमभ्यस्य षष्ठे त्वर्धस्य लक्षणम्
तथैव चेतरत्रापि तिर्यङ्मानं यदृच्छया --३२

यावत्प्रमाणा रज्जु: स्यात्तावानेवागमो भवेत्
आगमार्धे भवेच्छङ्कुस्तर्धे च निरञ्छनम् --३३

आधाने पदिकं कुर्यात् द्विपद: सौमिको भवेत्
अग्नौ च त्रिपदं कुर्यात् प्रक्रमम याज्ञिको बुध; --३४

कृत्तिका श्रवण; पुष्यश्र्चित्रास्वात्योर्यदन्तरम्
एतत्प्राच्या दिशो रूपं युगमात्रोदिते पुर: --३५

पञ्चाशच्छर्करा: पश्र्चात् पूर्वे देयास्त्रिसप्तति:
दक्षिणे तु प्रदातव्या दश पञ्च च सप्त च --३७

शंस्यश्र्चतुरविंशतिपार्श्र्वभागश्र्चतुर्दशभि: परिलेख्यस्तु नर्यम्
तथैव चाष्टद्वुगुणैरथर्य्यस्त्रिंशद्भिरायम्य हरेत्तृतीयम् --३७

अग्नेरुदक्सार्धनवाङ्गुले मध्यं ततो लिखेत्
वृत्तमेकोनविंशत्या प्राचीज्या मध्यगा भवेत्
उदगर्धं विहायार्वाक् खराग्नेर्दक्षिणस्य तु --३८

सूत्रदोषदरिद्रस्य गूढमन्त्रस्य धीमत:
समाप्तेयं क्रया शौल्बी कात्यायनमहात्मन: --३९

इति कात्यायनशुल्बसूत्र

Hits: 206
X

Right Click

No right click