द्विहस्ते लक्षणं कुर्यात् त्रिहस्तो मध्यम: शिर: --१

शिर:पश्र्चाद्वितस्ति: स्यात् पूर्वार्धे हस्त एव च
सार्धहस्ते च पाश: स्यात् वेदि: स्यात् पौर्णमासिकी --२

संख्याज्ञ: परिमाणज्ञ: समसूत्रनिरञ्छक:
समभूमौ भवेद्विद्वाञ्छुल्बवित् परिपृच्छक; --३

न जलात् सममन्यत् स्यान्नान्यद्वातात् प्रमा भवेत्
नान्यद्दूरं भ्रमादूर्ध्वं नान्यत् सूत्रादृजुर्भवेत् --४

तिर्यङ्मान्याश्र्च सर्वार्थै: पारश्र्वमान्याश्र्च योगवित्
करणीनां विभागज्ञो नित्योद्दुक्तश्र्च कर्मसु --५

शास्त्रबुध्या विभागज्ञ: परशास्त्रकुतूहल:
शिल्पिभ्य: स्थपतिभ्यश्र्च आददीत मती: सदा --६

षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छ्रितम्
जरठं चाव्रणं चैव शङ्कुं कुर्याद्विशेषत: --७

द्विवितस्तिप्रमाणस्तु खादिरो मुद्गरस्तथा
शङ्कुस्तेन निखातव्यस्तस्मात्तस्य परिग्रह: --८

एकतस्तु ऋृजुस्तीक्ष्ण: खादिर: सममायत:
शङ्कु: कार्यस्तु शुल्बज्ञैस्तस्यार्धं गमयेन्महीम् --९
प्रादेशमात्रो हविर्यज्ञे पूर्वलक्षणलक्षित:
शङ्कुरामशिरा: कार्यस्तस्याप्यर्धं निखापयेत् --१०

Hits: 213
X

Right Click

No right click