उभयतः प्रौगं चिन्वीतेति १

यावानग्निः सारत्निप्रादेशस्तावदु भयतः प्रौगं कृत्वा नवमेन तिर्यङ्मान्याः प्रौगचितोक्ता विकाराः २

तथोपधानम् ३

अपरस्मिन्प्रस्तारेचु बु कयोद्ध्र्वेपादेष्टके उपदध्यात् । संध्यन्तयोश्च दीर्घपाद्ये ४

दीर्घेचेतरेच चतस्रः स्वयमातृण्णावकाश उपदध्या-दध्ध्या श्चान्तयोः ५

शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेदर्धेष्टकाभिः संख्यां पूरयेत् ६

१५

Hits: 374
X

Right Click

No right click