अथ चतुश्र्चत्वारिंशत्तमं क्षेत्रम् ।

तत्र कल्पितैकरेखायां कल्पितत्रिभुजे कल्पितैककोणे च तादृशम चतुर्भुजं कल्प्यते यस्य फलं त्रिभुजफलसमं स्यात् यस्यैककोण: कल्पितकोणसमश्र्च यस्यैकभुजश्र्च कल्पितरेखातुल्य: स्यात् ।
तत्र कल्पितरेका अबरूपा त्रिभुजं जदहरूपं कोणस्तु झसंज्ञ: ।



तत्र वबकतचतुर्भुजं कल्पनीयं त्रिभुजसमं पूर्वोक्तवत् यस्यैककोण: पूर्वकोणसम: कल्प्य: तथा यथा अबकसर्वैकरेखा भवति । पुन: अबोपरि लअबवचतुर्भुजं समानान्तरबुजं कार्यम् । तत्र लबकर्णो दीर्घो देय: । तकरेकापि तथा दीर्घा कार्या यथा रेकाकर्णौ मचिन्होपरि लग्नौ स्त: । पुनर्मचिन्हात् कअरेखासमानान्तरा मनरेखा कार्या ।

पुनर्लअरेखा वबरेखा च तथा दीर्घे कार्ये यता नमरेखायां नसचिन्होपरि संलग्ने स्त: । तत्र तनचतुर्भुजं समानान्तरभुजं जातम् । नबचतुर्भूजम तबचतुर्भुजं च तनचतुर्भुजस्य मध्ये द्वयं समानान्तरभुजम जातम् । तदा बनचतुर्भुजं अबभुजोपरि बतचतुर्भुजसमं जातम् । बतचतुर्भुजं च पूर्वं जदहत्रिभुजसमं कल्पितम् ।

पुन: अबसकोणो वबककोणसमो जात: । पुनर्वबककोणो झकोणतुल्यो जात: । स एवेष्ट: कल्पित: पूर्वम् ।।

Hits: 208
X

Right Click

No right click