अथाष्टत्रिंशत्तमं क्षेत्रम् ।


द्वे त्रिभुजे समानभुजद्वयोपर्येकदिशि द्वयो: समानान्तररेखयोर्मध्ये यदा स्याताम ते द्वे त्रिभुजे समाने एव भवत:।


यथा अबजत्रिभुजं दहझत्रिभुजं बजहझसमानभुजोपरि बझअदसमानान्तररेखयोर्मध्येऽस्ति।
तस्मात्ते समाने जाते ।

अत्रोपपत्ति:।
बचिन्हात् जअरेखाया: समानान्तरा बवरेखा कार्या । झचिन्हात् हदरेखाया: समानान्तरा झतरेखा कार्या। अदरेखा दिग्द्वये वर्द्धिता तथा कार्या यथा वतचिन्हयो: संपायं करोति । एवं बजअवचतुर्भुजं दहझतचतुर्भुजं वजहझसमानभुजोपरि समानान्तररेखयोर्मध्येऽस्ति । तदेते चतुर्भुजे समाने जाते । तदैतयोरर्द्धे त्रिभुजे समाने भवत:। इदमेवेष्टम् ।।

Hits: 223
X

Right Click

No right click