अथ तृतीयं क्षेत्रम् ।

यत्र बृहद्रेखा लघुरेखा ज्ञातास्ति तत्र लघुरेखातुल्यं खण्डं बृहद्रेखात: भिन्नं कर्त्तव्यमस्तीति चेत् ।
तदा बृहद्रेखा अबसंज्ञा लघुरेखा जसंज्ञा कल्पता । तत्र अचिन्हात् अदरेखा जसमाना निष्काशनीया पूर्वोक्तप्रकारेण ।
पुनळ अकेन्द्रं कृत्वा अदेन दहझवृत्तं कार्यम् । इदं अबरेखात: अदरेखासमानां अझरेखां पृथक् करोति । तस्मात् अझ रेखा जरेखासमाना जाता ।।

Hits: 221
X

Right Click

No right click