१५१ तपो न तप: + न
१५२ गुणो न गुण: + न
१५३ मृगाश्चरन्ति
मृगा: + चरन्ति
१५४ शान्तिचिरम्
शान्ति: + चिरम्
१५५ सूनुरयम्
सूनु: + अयम्
१५६ दिशश्च दिश: + च
१५७ कुटुम्बिनो वद
कुटुम्बिन: + वद
१५८ नैकेषामासनानाम्
न + एकेषाम् + आसनानाम्
१५९ सम्मेलनमेव
सम्मेलनम् + एव
१६० अहमनुतिष्ठामि
अहम् + अनुतिष्ठामि
१६१ तस्योपरि तस्य + उपरि
१६२ पूर्वमेव पूर्वम् + एव
१६३ प्रयत्नो विधेय:
प्रयत्न: + विधेय:
१६४ सुसिद्धिर्जनानाम्
सुसिद्धि: + जनानाम्
१६५ वियत्युत्पतन्ति
वियति + उत्पतन्ति
१६६ भवत्येव भवति + एव
१६७ सर्वेभ्यो ज्ञानदायिनी
सर्वेभ्य: + ज्ञानदायिनी
१६८ धर्मो जयति
धर्म: + जयति
१६९ नानृतम् न + अनृतम्
१७० नाधर्म: न + अधर्म:
१७१ ेदेवो जयति
देव: + जयति
१७२ नासुर: न + असुर:
१७३ बालो न बाल: + न
१७४ बक ो यथा बक : + यथा
१७५ अतिपरिचयादवज्ञा
अतिपरिचयात् + अवज्ञा
१७६ सन्ततगमनादनादरो भवति
सन्ततगमनात् + अनादर: + भवति
१७७ चन्दन्तरुकाष्ठमिन्धनम्
चन्दनतरुकाष्ठम् + इन्धनम्
१७८ धन्यस्त्रिलोकी
धन्य: + त्रिलोकी
१७९ ऋग्वेदेपि
ऋग्वेदे + अपि
१८० वर्णनमस्ति
वर्णनम् + अस्ति
Hits: 2422
X

Right Click

No right click