१२१ मृत्युविरहितमेकिपाम्
मृत्युविरहितम् + एकाम् + अपि
१२२ अहमपि अहम् + अपि
१२३ वहाम्यहम्
वहामि + अहम्
१२४ अत एव अत: + एव
१२५ शं नो वरुण:
शम् + न: + वरुण:
१२६ तमसो मा तमस: + मा
१२७ ज्योतिर्गमय
ज्योति: + गमय
१२८ पवित्रमिह
पवित्रम् + इह
१२९ वसुधैव वसुधा + एव
१३० नमन्त्यपि
नमन्ति + अपि
१३१ सिद्धो%हम्
सिद्ध: + अहम्
१३२ पश्याम्यहम्
पश्यामि + अहम्
१३३ नमस्तुभ्यम्
नम: + तुभ्यम्
१३४ धनेशस्तनयो गणेश:
धनेश: + तनय:+ गणेश:
१३५ भिक्षाटनमेव
भिक्षाटनम् + एव
१३६ जनानुरागो धनिकेषु
जनानुराग: + धनिकेषु
१३७ मौलिधृतापि
मौलिधृता + अपि
१३८ रत्नाकरमेव
रत्नाकरम् + एव
१३९ समीपमुपविशति
समीपम् + उपविशति
१४० प्राविण्यमविन्दत
प्राविण्यम् + अविन्दत
१४१ एकवारमपि
एकवारम् + अपि
१४२ दोषानेवादर्शयत्
दोषान् + एव + अदर्शयत्
१४३ न्यूनतामेवादर्शयत्
न्यूनताम् + एव + अदर्शयत्
१४४ तादृशमुपायम्
तादृशम् + उपायम्
१४५ ग्रामान्तारमग्च्छत्
ग्रामान्तरम् + अगच्छत्
१४६ वर्षेणैकेन
वर्षेण + एकेन
१४७ सोमदत्तमवदत्
सोमदत्तम् + अवदत्
१४९ साधोस्तु साधो: + तु
१५० विपरीतमेतत्
विपरीतम् + एतत्
Hits: 1421
X

Right Click

No right click