रामस्यापि रामस्य + अपि
चापि च + अपि
अत्रागता अत्र + आगता
विश्रान्तास्मि
विश्रान्ता + अस्मि
तस्याश्रमात्
तस्य + आश्रमात्
आगतापि
आगता + अपि
तत्रागता तत्र +आगता
कुत्रागता
कुत्र + आगता
यत्राहम् यत्र + अहम्
१० तथास्तु तथा + अस्तु
११ तदापि तदा + अपि
१२ तथापि तथा +अपि
१३ आदरेणापि
आदरेण + अपि
१४ सातीव सा + अतीव
१५ तेनाद्य तेन + अद्य
१६ अद्यापि अद्य + अपि
१७ कन्यास्ति
कन्या + अस्ति
१८ एवागच्छति
एव + आगच्छति
१९ समुचितेनातिथ्येन
समुचितेन + आतिथ्येन
२० ममास्ति मम + अस्ति
२१ तवास्ति तव + अस्ति
२२ कस्यापि
कस्य + अपि
२३ तस्यापि तस्य + अपि
२४ वचनेनास्य
वचनेन + अस्य
२५ भाषासीत्
भाषा + आसीत्
२६ विभागस्याहोरात्रम्
विभागस्य + अहोरात्रम्
२७ यथाहम् यथा + अहम्
२८ यथाह यथा + आह
२९ पयसाद्य
पयसा + अद्य
३० गृहायात्र गृहाय + अत्र
Hits: 2863
X

Right Click

No right click