अव्ययीभाव

अव्ययीभाव या प्रकारच्या समासात पूर्वपद हे अव्ययच असते व त्यालाच अधिक महत्व असते. याचे आणखी एक वैशिष्ट्य म्हणजे अव्ययीभाव समास नेहमी नपुंसकलिंगी व एकवचनी असतो. संपूर्ण सामासिक शब्दच एक अव्यय असल्याप्रमाणे धरले जाते. या समासाचा विग्रह करताना समासात नसलेल्या पदाची मदत घेतली जाते. म्हणून याला `अस्वपद विग्रह' असेही म्हणतात. अव्ययाच्या समान अर्थाचा दुसरा शब्द घेऊन समासाचा विग्रह केला जातो.

उदा. उपनगरम् - नगरस्य समीपम् येथे `उप' या अव्ययाच्या समानार्थी `समीपम्' याचा वापर विग्रह करताना केलेला आहे. अव्ययीभावाची अनेक उदाहरणे सामासिक शब्द व विग्रह या पध्दतीने सोडवून दाखविली आहेत. या प्रकारचे समास व त्यांचा विग्रह हे केवळ पुन्हा पुन्हा वाचल्याने लक्षात राहतात. त्यासाठी समासाचे नियम वगैरे पाठ करावे लागत नाहीत.

प्रतिवर्षम् वर्षे वर्षे ।
प्रतिमासम् मासे मासे ।
प्रतिदिनम् दिने दिने ।
प्रत्यहम् अहनि अहनि ।
यावज्जीवनम् यावत् जीव: विद्यते तावत् ।
आसमुद्रम् समद्रात् आ ।
प्रत्क्षम् अक्ष्णो: प्रति ।
समक्षम् अक्ष्णो: समीपे ।
पराक्षम् अक्ष्णो: परम् ।
प्रतिसंवत्सरम् संवत्सरे संवत्सरे ।
अभिमुखम् मुखस्य समीपे ।
अनुरूपम् रूपस्य योग्यम् ।
अध्यात्मम् आत्मनि इति ।
यथाक्रमम् क्रमम् अनुसृत्य / क्रमम् अनतिक्रम्य ।
यथामति मतिम्अनुसृत्य / मतिम् अनतिक्रम्य ।
यथाकालम् कालम् अनुसृत्य / कालम् अनतिक्रम्य ।
यथाशक्ति शक्तिम् अनुसृत्य /शक्तिम् अनतिक्रम्य ।
यथागुणम् गुणान् अनुसृत्य / गुणान् अनतिक्रम्य ।
उपनगरम् नगरस्य समीपम् ।
उपकृष्णम् कृष्णस्य समीपम् ।
उपवृक्षम् वृक्षस्य समीपम् ।
अनुदिनम् दिने दिने ।
अनुपर्वतम् पर्वते पर्वते ।
प्रतिपर्वतम् पर्वते पर्वते ।
आजन्म जन्मन: आ ।
अनवरतम् न अवरतम् यस्मिन् कर्मणि यथा स्यात् तथा ।
नि:शङ्कम् निर्गता शङ्का यस्मिन् कर्मणि यथा स्यात् तथा ।
सत्वरम् त्वरया सह यथा स्यात् तथा ।
सप्रश्रयम् प्रश्रयेण सह यथा स्यात् तथा ।
सहर्षम् हर्षेण सह यथा स्यात् तथा ।
सादरम् आदरेण सह यथा स्यात् तथा ।
सोत्प्रासम् उत्प्रासेन सह यथा स्यात् तथा ।
सोपहासम् उपहासेन सह यथा स्यात् तथा ।
नैकवारम् न एक: वार: यस्मिन् कर्मणि यथा स्यात् तथा ।
प्रत्येकम् एक: एक: यस्मिन् कर्मणि यथा स्यात् तथा ।

 

Hits: 3068
X

Right Click

No right click