इतरेतर द्वंद्व

रामलक्ष्मणौ राम: च लक्ष्मण: च ।
रामगोविंदौ राम: च गोविन्द: च ।
शचीपुरंदरौ शची च पुरन्दर: च ।
सीतारामौ सीता च राम: च ।
पार्वतीपरमेश्वरौ पार्वती च परमेश्वर: च ।
उमाशंकरौ उमा च शंकर: च ।
राधाश्यामौ राधा च श्याम: च ।
राधागोविंदौ राधा च गोविन्द: च ।
सिंहशशकौ सिंह: च शशक: च ।
बककाकौ बक: च काक: च ।
मानापमानौ मान: च अपमान: च ।
सत्यासत्ये सत्यं च असत्यं च ।
लतावृक्षौ लता च वृक्ष: च ।
सुखदु:खे सुखं च दु:खं च ।
बलरामकृष्णौ बलराम: च कृष्ण: च ।
कृष्णार्जुनौ कृष्ण: च अर्जुन: च ।
अरुंधतीवसिष्ठौ अरुन्धती च वसिष्ठ: च ।
प्रज्ञामेधे प्रज्ञा च मेधा च ।
स्वाध्यायप्रवचने स्वाध्याय: च प्रवचन: च ।
वृक्षलते वृक्ष: च लता च ।
वृक्षलते राम: च सीता च ।
शंकरपार्वत्यौ शंकर: च पार्वती च ।
गोविंदराधे गोविन्द: च राधा च ।
देवमनुष्या: देवा: च मनुष्या: च ।
नरनारीबालका: नरा: च नार्य: च बालका: च ।
पुष्पफलच्छाया पुष्पाणि च फलानि च छाया च ।
बककाका: बका: च काका: च ।
शुकसारिका: शुका: च सारिका: च ।
बालतरुणस्थविरा: बाला: च तरुणा: च स्थविरा: च ।
आदित्यचंद्रौ आदित्य: च चन्द्र: च ।
वृक्षलता: वृक्षा: च लता: च ।
सिद्धदेवर्षय: सिद्धा:च देवा: च ऋषय: च ।
फलपुष्पाणि फलानि च पुष्पाणि च ।
कुंदेन्दुतुषारा: कुन्दम् च इन्दु च तुषारा: च ।
ब्रह्माच्युतशंकरा: ब्रह्मा च अच्युत: च शंकर: च ।
फलमूलानि फलानि च मूलानि च ।
मातापितरौ माता च पिता च ।
चंद्रार्कानला: चन्द्र: च अर्क: च अनल: च ।
बीभत्सरौद्रौ बीभत्स: च रौद्र: च ।
गुरुशिष्यौ गुरु: च शिष्य: च ।
शीतोष्णे शीतं च उष्णं च ।
क्लेशदाहौ क्लेश: च दाह: च ।
तनुमनोधनै: तनु: च मन: च धनम् च तै: ।
परार्थस्वार्थविध्वंसा: परार्थ: च स्वार्थ: च विध्वंस: च ।
शृंगारवीरकरुणाद्भुतहास्यभयानका: शृङ्गार: च वीर: च करुण: च हास्य: च भयानक: च ।
भौमसौम्यौ भौम: च सौम्य: च ।
चराचरा: चरा: च अचरा: च ।
कंदमूलफलानि कन्दानि च मूलानि च फलानि च ।
अर्हानर्हौ अर्ह: च अनर्ह: च ।
प्रज्ञामेधाप्रतिभा: प्रज्ञा च मेधा च प्रतिभा च ।
मणिकांचने मणि: च काञ्चनम् च ।
क्षुधातृष्णे क्षुधा च तृष्णा च ।
नटनर्तका: नटा: च नर्तका: च ।
तोमरार्ष्टिभि: तोमरा: च ऋष्टय: च ताभि: ।
स्वस्त्रीयदौहित्रपितृव्यमातुलै: स्वस्त्रीय: च दौहित्रा: च पितृव्या: च मातुला: च तै: ।
गिरिजासमुद्रसुतयो: गिरिजा च समुद्रसुता च तयो: ।
वरुणभरस्करौ वरुण: च भास्कर: च ।

समाहार द्वंद्व

हस्तपादम् हस्तौ च पादौ च एतेषां समाहार: ।
अजव्याघ्रम् अज: च व्याघ्र: च एतयो: समाहार: ।
अहिनकुलम् अहि: च नकुल: च एतयो: समाहार: ।
गंधाक्षतपुष्पम् गन्ध: च अक्षता: च पुष्पाणि च एतेषां समाहार: ।
यूकालिक्षम् यूका: च लिक्षा: च एतेषां समाहार: ।
बदरामलकम् बदराणि च आमलकानि च एतेषां समाहार: ।
गजतुरगम् गजा: च तुरगा: च एतेषां समाहार: ।
मुखनासिकम् मुखं च नासिका च एतयो: समाहार: ।
कुक्कुरबिडालम् कुक्कुर: च बिडाल: च एतयो: समाहार: ।
धेनुव्याघ्रम् धेनु: च व्याघ्र: च एतयो: समाहार: ।
गंधमाल्यम् गन्ध: च माल्यं च एतयो: समाहार: ।
पुत्रकलत्रम् पुत्रा: च कलत्राणि च एतेषां समाहार: ।
स्तपनालेपनम् स्तपनम् च आलेपनम् च एतयो: समाहार: ।
Hits: 8377
X

Right Click

No right click