प्रादि कर्मधारय

प्राचार्य: प्रगत: आचार्य: ।
विपक्ष: विरुद्ध: पक्ष: ।
स्वागतम् शोभनम् आगतम् ।
प्राध्यापक: प्रगत: अध्यापक: ।
प्रशिक्षक: प्रगत: शिक्षक: ।
अंत:सार: अन्तर्गत: सार: ।
दुर्जन: दुष्ट: जन: ।
कुकवि: कुत्सित: कवि: ।
सुदारुणा सुष्ठु दारुणा ।
दुर्दैवम् दुष्टम् दैवम् ।
सत्पुरुष: सन् पुरुष: ।
स्वल्पम् सुष्ठु अल्पम् ।
सुजना: शोभना: जना: ।
कापुरुषा: कुत्सिता: पुरुषा: ।
अतिलालानम् अतिशयितम्‌ लालनम् ।
प्रत्युत्तरम् प्रतिगतम् उत्तरम् ।
दुर्वचनम् दुष्टम् वचनम् ।
दुर्भाग्येण दुष्टम् भाग्यम् तेन ।
प्रत्याशया प्रतिगता आशा तया ।
अतिप्रदीप्ते अतिशयिते प्रदीप्ते ।
अतिगहनम् अतिशयितम् गहनम् ।
सुकृतम् सुष्ठु (सम्यक् वा) कृतम् ।
सुभाषितम् शोभनम् भाषितम् ।
विज्ञानम् विशिष्टम् ज्ञानम् ।

 

Hits: 1898
X

Right Click

No right click