तृतीया तत्पुरुष

वर्षपूर्व: वर्षेण पूर्व: ।
पितृसम: तपत्रा सम: ।
मातृसम: मात्रा सम: ।
पशुतुल्य: पशुना तुल्य: ।
सुखोपेत: सुखेन उपेत: ।
मासपूर्व: मासेन पूर्व: ।
रूपसदृशम् रूपेण सदृशम् ।
ज्ञानतुल्यम् ज्ञानेन तुल्यम् ।
चिंताकुल: चिन्तया आकुल: ।
तृषार्त: तृषया आर्त: ।
धनसंपन्न: धनेन सम्न्न: ।
नियमबद्धा नियमेन बद्धा: ।
नेत्रहीन: नेत्रेण (नेत्राभ्यां वा) हीन: ।
पितृलिखिता पित्रा लिखिता ।
विवेकरहिता: विवेकेन रहिता: ।
विवेकहीन: विवेकेन हीन: ।
व्याधिग्रस्ता: व्याधिना (व्याधिभि:) ग्रस्त: ।
विशेषगर्हणीय: विशेषण गर्हणीय: ।
स्वरचितम् स्वेन रचितम् ।
परमचिंतातुर: परमचिन्तया आतुर: ।
स्वादयुक्तम् स्वादेन युक्तम् ।
पुत्रसंगम: पुत्रेण संगम: ।
अपत्यनिर्विशेषाणि अपत्यै: निर्विशेषाणि ।
वर्णचित्रित: वर्णै: चित्रित: ।
परदारव्यवहार: परदारै: व्यवहार: ।
सिंहशावकविमर्दात् सिहशावकेन विमर्द: तस्मात् ।
अश्रुपूर्णे अश्रुभि: पूर्णम् तस्मिन्
   

 

Hits: 1785
X

Right Click

No right click