पंचमी तत्पुरुष

सिंहभयम् सिंहात् भयम् ।
प्रेतभीत: प्रेतात् भीत: ।
कष्टत्रस्त: कष्टात् त्रस्त: ।
रोगमुक्त: रोगात् मुक्त: ।
दानवेतर: दानवात् इतर: ।
सेवानिवृत्त: सेवाया: निवृत्त: ।
सर्पभयम् सर्पात् भयम् ।
ऋणमुक्त: ऋणात् मुक्त: ।
मानवेतर: मानवात् इतर: ।
कुशलप्रश्नानंतरम् कुशलप्रश्नात् अनन्तरम् ।
गर्भेष्वर: गर्भात् ईश्वर: ।
कुलक्रमागताम् कुलक्रमात् आगता ताम् ।
अभिषेकानंतरम् अभिषेकात् अनन्तरम् ।
शताधिकानाम् शतात् अधिका: तेषाम् ।
पत्नीविरह: पत्न्या: विरह: ।
मित्रविरह: मित्रात् विरह: ।
व्याघ्रभय: व्याघ्रात् भय: ।
राक्षसेतर: राक्षसात् इतर: ।
सेवामुक्त: सेवाया: मुक्त: ।
रोगत्रस्त: रोगात् त्रस्त: ।
Hits: 1959
X

Right Click

No right click