सप्तमी तत्पुरुष

गृहस्थित: गृहे स्थित: ।
पूजारता: पूजायाम् रता: ।
तुरगोत्तमा: तुरगेषु उत्तमा: ।
कार्यकुशल: कार्येषु कुशल: ।
अन्त:सारविलोकनव्यसनिना अन्त:सारविलोकिने व्यसनी तेन ।
वृन्तस्थितस्य वृन्ते स्थितम् तस्य ।
वाक्पटुत्वम् वाचि पटुत्वम् ।
मित्रवर: मित्रेषु वर: ।
स्वार्थपरायणा: स्वार्थे परायणा: ।
परार्थनिरता: परार्थे निरता: ।
मुनिवरम् मुनिषु वर: तम् ।
गुरुनिष्ठा गुरौ निष्ठा ।
अध्ययनदक्षता अध्ययने दक्षता ।
यदुपुंगवा: यदुषु पुङ्गवा: ।
यदुवृद्धा: यदुषु वृद्धा: ।
सेवारता: सेवायाम् रता: ।
सम्पद्गणनपीडा सम्पद्गणने पीडा ।
इतरसाधारण: इतरेषु साधारण: ।
पत्नीप्रेम्ण: पत्न्याम् प्रेम तस्य ।
नाट्याभिनयम् नाट्ये अभिनय: तम् ।
परोपकार: परेषु उपकार: ।
मार्गस्थितस्य मार्गे स्थित: तस्य ।
वृक्षस्थित: वृक्षे स्थित: ।
जलमग्न: जले मग्न: ।
कर्मकुशल: कर्मणि कुशल: ।
शास्त्रविशारद: शास्त्रेषु विशारद: ।
कार्यदक्ष: कार्ये दक्ष: ।
मायासक्त: मायायाम् आसक्त: ।
Hits: 847
X

Right Click

No right click