नञ्‌ तत्पुरुष

नैके न एके ।
अयोग्य: न योग्य: ।
अमान्य: न मान्य: ।
अनिच्छा न इच्छा ।
अनुत्सुक: न उत्सुक: ।
अधर्म: न धर्म: ।
अनुचितम् न उचितम् ।
अनादर: न आदर: ।
अभूमि: न भूमि: ।
अजानाना: न जानाना: ।
अतुलनीयेन न तुलनीयम् तेन ।
अपूर्व: न पूर्व: ।
अद्वितीयम् न द्वितीयम् ।
नैकान् न एकान् ।
अप्राप्तकालम् न प्राप्तकालम् ।
अपराजितेन न पराजितम् तेन ।
अपरिमितम् न परिमितम् ।
अनर्हते न अर्हन् तस्मै ।
अविरता: न विरता: ।
अप्रतिहता: न प्रतिहता: ।
अरुचित्वात् न रुचित्वम् तस्मात् ।
अवितथाम् न वितथा ताम् ।
अमानुषशक्ति: न मानुषशक्ति: ।
अनर्थ: न अर्थ: ।
अविनय: न विनय: ।
अचरा: न चरन्ति इति ।

 

Hits: 1078
X

Right Click

No right click